ॐ श्री गुरुभ्यो नमः
Namaskar! Let us now seek blessings of Shri Guru. गुरु ब्रम्हा गुरु विष्णू, गुरुः देवो महेश्वरा । गुरु शाक्षात परब्रम्हा तस्मै श्री गुरुवे नमः ।। अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया ।चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ।।
Namaskar! Let us now seek blessings of Shri Guru. गुरु ब्रम्हा गुरु विष्णू, गुरुः देवो महेश्वरा । गुरु शाक्षात परब्रम्हा तस्मै श्री गुरुवे नमः ।। अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया ।चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ।।
Namaskar! We shall now seek blessings of Mata Saraswati. या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृताया वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दितासा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥१॥ या देवी सर्वभूतेषु विद्या रूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||
Namaskar! This marks the beginning of the Dharmic Network Knowledge Base. As is customary, we shall begin by remembering our beloved Ganapati. श्रीगणेशाय नमः। नारद उवाच। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।भक्तवासं स्मरेन्नित्यमायुःकामार्थसिद्धये॥१॥प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥२॥लम्बोदरं पंचमं च षष्ठं विकटमेव च।सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥३॥नवमं भालचंद्रं च दशमं तु विनायकम्।एकादशं गणपतिं द्वादशं […]